C 30-9 Maṇīṣāpañcaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 30/9
Title: Maṇīṣāpañcaka
Dimensions: 25.8 x 12.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: Kesar 290
Remarks:
Reel No. C 30-9 Inventory No. 34818
Reel No.: C 30/9
Title Maṇīṣāpañcaka and Madhumañjarī
Remarks Madhumañjarī is Bālagopālendra's commentary on Śaṅkarācārya's Maṇīṣāpañcaka
Author Śaṅkarācārya and Bālagopālendra
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.7 x 12.5 cm
Folios 9
Lines per Folio 8–11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ma. paṃ. and in the lower right-hand margin under the word rāma
Place of Deposit Kaisher Library
Accession No. 290
Manuscript Features
Excerpts
«Beginning of the root text:»
annamayād annamayam athavā caitanyam eva caitanyāt ||
dvijavaradūrīkarttuṃ vāṃchasi kiṃ brūhi gaccha gaccheti 1
kiṃ gaṃgāṃbunibiṃbiteṃbaramaṇau caṇḍālavāṭīpayaḥ
pūrevāntaram asti kāṃcanaghaṭīmṛtkuṃbhayor vāmbare ||
pratyagvastuni nistaraṃgasahajānaṃdāvabodhāṃbudhau
viproyaṃ śvapacoyam ity api mahat koyaṃ vibhedabhramaḥ || 2 || (fol. 1v5, 2v5–7)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ ||
śrīmad yatīndram ānamya jagannāthamuniṃ gurum ||
manīṣāpaṃcakavyākhyā tanyate madhumaṃjarī || 1 ||
tatrādau kathā nirūpyate
kadācic chaṃkarācāryaḥ kāśīṃ prati puriṃ yayau ||
tasya jñānaparīkṣārthaṃ kaścid deva samāgataḥ || 2 ||
cāṃḍālarūpiṇaṃ dṛṣṭvā gacha gacheti cābravīt ||
tathoktavantam ācāryaṃ sa devaḥ punar abravīt || 3 ||
tathā hi annamayeti asyāyam arthaḥ adyate yaj janais tad annaṃ anubhavaṃti ca bhūtāni yat tad annaṃ ada bhakṣaṇe iti dhātor annaśabdasyotpannatvāt adyate tti ca bhūtāni tasmād annaṃ tad ucyate iti śruteś ca | tad annamayatatpradhānas tadvikāro vā sthūladehonnamaya ity ucyate | (fol. 1v1–4, 6–7)
«End of the root text:»
yatsaukhyāṃbudhileśaleśata ime śakrādayo nirvṛtā
yac citte nitarāṃ praśāntakalane labdhā munir nirvṛtaḥ
yasmin nityasukhāṃbudhau galitadhī brahmaiva na brahmavid
yaḥ kaścit sa surendravanditapado nūnaṃ manīṣa mama || 7 || (fol. 9r5–7)
«End of the commentary:»
tatra tasmin nityasukhāṃbudhau galitā bhraṣṭā vilīnety arthaḥ dhī buddhir brahmākāravṛttir iti yāvat yasya sa tathā sa brahmaiva brahmasvarūpa eva na brahmavid brahma vettīti brahmavit sa na bhavati vṛtte rūpataratvāt vṛtyadhīnaṃ hi vedyatvaṃ veditavyaṃ ca etādṛśaḥ kaścid ity anena brahmavin nirvikalpasamādhimān loke durlabhatara iti gamyate sarvasiddho brahmavid variṣṭaḥ surendravaṃditapadaḥ surā devās teṣām īndraḥ svāmī śatamakhas tena vaṃditaṃ namas kṛtaṃ padaṃ yasya sa tathā nūnaṃ satyaṃ asmin narthe na saṃśayaḥ evaṃ mama nīṣeti spasṭam || 7 || (fol. 9v2–8)
«Colophon of the root text:»
iti śrīmacchaṃkarācāryaviracitaṃ manīṣāpaṃcakaṃ sampūrṇam || (fol. 9r8)
«Colophon of the commentary:»
manīṣāpaṃcakasyaiva kṛtā ṭīkā manoharā ||
bālagopālendranāmnā muninā madhumaṃjarī || ||
iti manīṣāpaṃcakavyākhyā sampūrṇam || ❖ || ❖ || ❖ || ❖ || (fol. 9v8–9)
Microfilm Details
Reel No. C 30/9
Date of Filming 31-12-1975
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 24-05-2007
Bibliography