C 30-9 Maṇīṣāpañcaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 30/9
Title: Maṇīṣāpañcaka
Dimensions: 25.8 x 12.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: Kesar 290
Remarks:


Reel No. C 30-9 Inventory No. 34818

Reel No.: C 30/9

Title Maṇīṣāpañcaka and Madhumañjarī

Remarks Madhumañjarī is Bālagopālendra's commentary on Śaṅkarācārya's Maṇīṣāpañcaka

Author Śaṅkarācārya and Bālagopālendra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.7 x 12.5 cm

Folios 9

Lines per Folio 8–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ma. paṃ. and in the lower right-hand margin under the word rāma

Place of Deposit Kaisher Library

Accession No. 290

Manuscript Features

Excerpts

«Beginning of the root text:»

annamayād annamayam athavā caitanyam eva caitanyāt ||

dvijavaradūrīkarttuṃ vāṃchasi kiṃ brūhi gaccha gaccheti 1

kiṃ gaṃgāṃbunibiṃbiteṃbaramaṇau caṇḍālavāṭīpayaḥ

pūrevāntaram asti kāṃcanaghaṭīmṛtkuṃbhayor vāmbare ||

pratyagvastuni nistaraṃgasahajānaṃdāvabodhāṃbudhau

viproyaṃ śvapacoyam ity api mahat koyaṃ vibhedabhramaḥ || 2 || (fol. 1v5, 2v5–7)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

śrīmad yatīndram ānamya jagannāthamuniṃ gurum ||

manīṣāpaṃcakavyākhyā tanyate madhumaṃjarī || 1 ||

tatrādau kathā nirūpyate

kadācic chaṃkarācāryaḥ kāśīṃ prati puriṃ yayau ||

tasya jñānaparīkṣārthaṃ kaścid deva samāgataḥ || 2 ||

cāṃḍālarūpiṇaṃ dṛṣṭvā gacha gacheti cābravīt ||

tathoktavantam ācāryaṃ sa devaḥ punar abravīt || 3 ||

tathā hi annamayeti asyāyam arthaḥ adyate yaj janais tad annaṃ anubhavaṃti ca bhūtāni yat tad annaṃ ada bhakṣaṇe iti dhātor annaśabdasyotpannatvāt adyate tti ca bhūtāni tasmād annaṃ tad ucyate iti śruteś ca | tad annamayatatpradhānas tadvikāro vā sthūladehonnamaya ity ucyate | (fol. 1v1–4, 6–7)

«End of the root text:»

yatsaukhyāṃbudhileśaleśata ime śakrādayo nirvṛtā

yac citte nitarāṃ praśāntakalane labdhā munir nirvṛtaḥ

yasmin nityasukhāṃbudhau galitadhī brahmaiva na brahmavid

yaḥ kaścit sa surendravanditapado nūnaṃ manīṣa mama || 7 || (fol. 9r5–7)

«End of the commentary:»

tatra tasmin nityasukhāṃbudhau galitā bhraṣṭā vilīnety arthaḥ dhī buddhir brahmākāravṛttir iti yāvat yasya sa tathā sa brahmaiva brahmasvarūpa eva na brahmavid brahma vettīti brahmavit sa na bhavati vṛtte rūpataratvāt vṛtyadhīnaṃ hi vedyatvaṃ veditavyaṃ ca etādṛśaḥ kaścid ity anena brahmavin nirvikalpasamādhimān loke durlabhatara iti gamyate sarvasiddho brahmavid variṣṭaḥ surendravaṃditapadaḥ surā devās teṣām īndraḥ svāmī śatamakhas tena vaṃditaṃ namas kṛtaṃ padaṃ yasya sa tathā nūnaṃ satyaṃ asmin narthe na saṃśayaḥ evaṃ mama nīṣeti spasṭam || 7 || (fol. 9v2–8)

«Colophon of the root text:»

iti śrīmacchaṃkarācāryaviracitaṃ manīṣāpaṃcakaṃ sampūrṇam || (fol. 9r8)

«Colophon of the commentary:»

manīṣāpaṃcakasyaiva kṛtā ṭīkā manoharā ||

bālagopālendranāmnā muninā madhumaṃjarī || ||

iti manīṣāpaṃcakavyākhyā sampūrṇam || ❖ || ❖ || ❖ || ❖ || (fol. 9v8–9)

Microfilm Details

Reel No. C 30/9

Date of Filming 31-12-1975

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 24-05-2007

Bibliography